A 466-8 Svasthānīvratavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 466/8
Title: Svasthānīvratavidhi
Dimensions: 14.2 x 5.3 cm x 34 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1390
Remarks:


Reel No. A 466-8 MTM Inventory No.: 74301

Title Svasthānīvratavidhi

Remarks This is the second part of a MTM which also contains the text Anantavratavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 14.2 x 5.3 cm

Folios 32

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/1390

Used for edition

Manuscript Features

Excerpts

Beginning

❖ śrīsvasthānīṇāyai || sūryyārgha || nyāsa || arghapātrapūjā || ātmapūjā || dvārapū(2)jā || oṃ gaṇapataye 2 oṃ gurubhyo 2 || kṣetrapālāya 2 || nandine 2 || mahākā(3)lā 2 || bhṛṅgine 2 || vināyākaya 2 || vṛṣāya 2 || skandāya 2 || devyai 2 || ca(4)ṇḍāya 2 ||     || (exp. 25t1–4)

End

svasthānīparameśarī sarvvasampat pradāyini |

dayā ka(6)ṭākṣaṃ viśveśe nidhe himayi satvaraṃ ||

pāpoham ityādi || (7)

maṇḍala visarjjanaṃ || brahmaṇapūjā || anna saṃkalpa || dakṣiṇā || (33b1)

vrata arghapātrodakena abhiṣekādi āśīrvvādaḥ ||

prāśanaṃ kārayet (2)||

punaḥ prabhāte, yathā vidhi pūjayitvā visarjjanaṃ || iti keṣāṃcitma(3)te ||

(exp. 33t5–33b3)

Colophon

iti svasthānīvratavidhiḥ || o || (exp. 33b4)

Microfilm Details

Reel No. A 466/8b

Date of Filming 27-12-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 25t–33b.

Catalogued by JM/KT

Date 15-05-2006

Bibliography